________________
केशवकृतः कल्पद्रुकोशः
हिमागमस्तु हेमन्तः प्रालेयो रौद्र' हेमनौ । अस्त्रियां शिशिरः सैषो वसन्तः पिकबान्धवः ॥६७॥ पुष्पपर्यायकालार्थः सुरभिश्च पलाङ्गकः । ४ उष्णस्तूष्माणोऽपि स्यान्निदाघस्तप ऊष्मकः ॥६८॥ ग्रीष्म ऊष्मागम स्त्र्यूष्मा स्यादुष्णोपगमः पुनः । घनार्थादत्ययः पुंसि स्त्रियां स्याच्छरदा शरत् ॥६६॥ भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे तटे । अतः प्रावृट् च वर्षाश्च द्वावृतू परिकल्पितौ ॥७०॥ तस्या एवोत्तरे कूले हिमद्विन्ध्यसंकुले । भूयः शीतमतस्तत्र हेमन्तशिशिरावुभौ ॥ ७१ ॥ शिशिराद्यैश्च ऋतुभिरयनं स्यात्रिभिश्च षण् ।
ने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥७२॥ ससंपरीदे दनुभ्यो युगांशी हायनोऽस्त्रियाम् । ऋतुवृत्तिर्मासमालः कालग्रन्थिः शरत् स्त्रियाम् ॥७३॥ शरदापि स्त्रियां भूनि समा वत्सः पुमानयम् । पुंसि वा वरिषं वर्षं स्त्रियां भूनि समा श्रपि ॥७४॥ संपत्संवदव्यये द्वे मकरः कर्कटायने । तुलामेषौ तु विषुवत् " विशुवद् द्वे नपुंसके ॥७५॥
४१३
१ मेहनौB २ सैष B ३ लाङ्गक इति केवलंB पुस्तके ४ इदमधू B पुस्तके नास्ति
५ स्तूष्माB ६ ततश्च B ७ स्तुCK ८ ददाB ६ वर्षे १० विभुवK