SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४१४ केशवकृतः कल्पद्रुकोशः विषुणो विषुवान् पुंसि विषुवव्यये उभे । विश्वग्' विष्वक् च विषुवत्केषांचनम तेऽव्ययम् ॥ ७६ ॥ 'विष्णुपद्यः सिंहवृषकुम्भा वृश्चिक इत्यपि । षडशीतिमुखाः कन्या 'धनुर्मी नयुगानि च ॥७७॥ अथ भेदा वत्सराणामतुलै : ( ३६०) सावनो भवेत् । दिवसैर्मातुलैः ३६५ सौरश्चान्द्रः स्याद्विमलै ३५४र्दिनैः । ७८ । श्रार्दो वराङ्गै ३२४ गैौरोपि पतङ्गैः ३६१ पञ्चधेति च । कृतं सत्ययुगं क्लीवे ताग्नेयी स्त्रियामुभे ॥ ७६ ॥ द्वापरो यज्ञियः पुंसि क्बे कर्मयुगं कलिः । तिष्यो कोऽथैषां वर्षसंख्याः क्रमादिमाः ||८०|| : हठसपैः १७२८००० तद्वरकै १२८६००० तुच्छेः ६७६४००० खलवैः ४३२००० क्रमात् । सर्वस्विनान्तैवर्षेः स्यान्नृणां पूर्णचतुर्युगी ॥८१॥ तेषां तावच्छती संध्या संध्यांशश्च यथाक्रमात् । अष्टाविंशी प्रयात्येषा तस्याः स्यात्सांप्रतं कलिः ॥ ८२ ॥ तद्गताब्दाः कुतिथिभाः ९४७६१ संवर्तः पलयः क्षयः । परिवर्तः परीवर्तः संहारः कल्प इत्यपि ॥ ८३ ॥ १ विषद्धKC २ विष्णू B ३ धनुमीनCK ४ वराङ्गैः शोरोपिB ५ तद्वर ६ ८B ७ ३CK = भान्तैCK प्रयोज्ये तस्या स्यात्CK १० विक्रम से १७१६ केशवस्य कल्पद्रुकृतः समयः ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy