SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४५२ केशवकृतः कल्पद्रुकोशः जलशायी विश्वरूपो मुकुन्दः शिवकीर्तनः । मञ्जुकेशः कौस्तुभोराः सामगर्भो 'धराधरः ॥७॥ कामो मासो मलः कोको लक्ष्मीनाथः सुयामुनः । सहस्रपारः षड्विन्दुरनन्तो नलिनेशयः ॥८॥ शशबिन्दुतधामा नरकारिनरायणः । श्रीनिवासोऽजितो वासुः श्रीकरोऽजः पुनर्वसुः ॥६॥ श्रात्मयोनिरर्थतस्यावताराः स्युर्महात्मनः । पर्यायो मत्स्यकमठकोलकेसरिणामपि ॥१०॥ पुंसोनरस्य पर्यायदेहपर्याय इत्यपि । श्रादित्यः काश्यपो विष्णुरिन्द्रार्थावरजार्थकः ॥११॥ त्रिविक्रम उपेन्द्रार्थो वामनोऽथ भृगूद्वहः । रेणुकेयः स एव स्याज्जामदग्न्यः कुठार्यपि ॥१२॥ न्यतः परशुरामोऽपि रामः शंकरशैक्षकः । क्षत्रियारिः पशुरामो रामस्तु रघुनन्दनः ॥१३॥ सीतापतिर्दाशरथिः सौमित्रिभरताग्रजः । कौशल्येयः कौशलेयः काकुत्स्थो रघुनायकः ॥१४॥ कोशलेशो' रामभद्रो रामचन्द्रोऽब्धिसेतुकृत् । कुम्भकर्णदशग्रीवदूषणादिकरक्षसाम् ॥१५॥ । धराधराःB २ पुथूदहःB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy