________________
केशवकृतः कल्पद्रुकोशः
४५३
नियन्ता राघवः 'कौसल्यायनिः शान्तानुजश्व सः । मैथिली जानकी सीता वैदेही भूसुतापि च ॥१६॥ शीता योजनगन्धास्य पत्नी दशरथः पिता । स च दाशरथोऽपि स्याच्चत्वारो भ्रातरोऽस्य तु ॥ १७॥ भरतः स च कैकेयः कैकेया केकयी च सृः । अस्याथ लक्ष्मणोऽपि स्याल्लक्षणस्तदनुद्भवः ॥१८॥ शत्रुघ्नः सोऽपि सौमित्रिः सौमित्रेयावुभावपि । क्रमादेषां तु तनया रामस्य तु कुशो लवः ॥ १६ ॥ भिन्नवाक्यादेकयोक्त्या तौ विज्ञेयौ कुशीलवौ । वाल्मीकिशिष्यौ भरतपुत्रौ तक्षकपुष्करौ ॥ २० ॥ लक्षणस्याङ्गदश्चित्रकेतुः शत्रुघ्नजावमू । सुबाहुः 'सूरसेनश्च कौशल्या राममातरि ॥२१॥ कौसल्याप्यथ कृष्णस्तु वासुदेवो गदाग्रजः । safe दामोदरः शौरिः "शौरी सौरिश्व यादवः ||२२|| यादवेन्द्रो देवकेयो गोविन्दः पाण्डवायनः । बलानुजेो गोकुलेशा दाशार्हः स्मरदेहकृत् ॥ २३॥ भौमी जाम्बती भामा सत्या भद्रा च लक्ष्मणा । कालिन्दीमित्रविन्दादिपतिपर्याय इत्यपि ॥ २४॥
१ कौसलेयः B २ सीताB ३ स्यात्पतुरोC स्थापनुरोK ४ कैकयी B ५ सौमित्रेयउभावपिCK ६ सरसेनश्चB ७ शौरिः पद्मश्च B