________________
२८० केशवकृतः कल्पद्रुकोशः
नीलाम्लानश्छादकः स्याबाला चार्तगला च सा । झिण्टी कण्ट ' कुरण्टः स्यात्पीता सैंहचरी चसा॥२०॥ सैव शोणा कुरवकः कण्टकिन्यथ रक्तका। उष्ट्रभाण्डी रक्तवर्णलोहितेभ्यश्च पुष्पिका ॥२८१॥ अस्त्रियां तगरो 'वको विनम्रः कुञ्चितो नतः । स्याच्छदो नहुषो दण्डहर्षों हर्षण इत्यपि ॥२८२॥ कालानुसारकं राजहर्षणं पार्थिवं पुनः ।। पिण्डीतगरकं क्षेत्रं दीनं जिह्व मुनिस्तु ना ॥२८३॥ गन्धोत्कटोऽपि दमनो दान्तो जटिलदण्डिनौ । पाण्डुरागो ब्रह्मजटा विनीतो देवशेखरः ॥२८॥ पत्री पत्रविवेकोऽपि पुण्डरीकोऽपि पत्रकः । "तद्वत्तपस्विस्थूलाभ्यां वन्ये तु मदनार्थकः ॥२८५॥ वनादिनामपर्यायोप्यथ त्रिदशमञ्जरी। तुलसी सुभगा तीवा पावनी विष्णुवल्लभा ॥२८६॥ सुरेज्या सुरसा श्यामा कायस्था सुरदुन्दुभिः । "बहुनो मञ्जरी पत्रा भूतनी स्थूलपत्र्यपि२ ॥२८७॥
. कण्टः । २ सहचरी B ३ उरभ्राण्डी B ४ रक्तो B ५ विनम्रः Ck ६ स्याशब्दो । ७ दन्त B = रागो B: पत्रकास्याच्च-~-kC १० स्याज्वB-kC ११ बहुलोB १२ मूल्यपि B