________________
केशवकृतः कल्पद्रुकोशः २७६ केविका कविका केवा भृङ्गारी नृपवल्लरी। भृङ्गमारी महागन्धा राजकन्यार्कवल्लभः ॥२७१॥ बन्धूको बन्धुजीवोऽपि पुष्पोरे रक्तोष्ठयोरपि । बन्धुश्च बन्धुकः पुंसि बन्धुरो बन्धुलो द्वयोः ॥२७२॥ मध्यंदिनस्त्रि संधिस्तु संधीवेली सदाफलः । स संधिकुसुमोऽथ स्याद्रक्तपुष्पा जवा जया ॥२७३॥ श्रोड्रका प्रातिका सूर्यप्रिया चापि यवा पुनः । अस्यास्तु कुसुमे वज्रपुष्पं स्याद्भमरी त्वपि ॥२७४॥ भ्रमरारिर्मासपुष्पी कुष्ठारिस्तरणी तु सा । * सहाकुमारी गंधाढ्या सुदला चारुकेसरा ॥२७॥ बहुपत्रा रामभृङ्गप्रियाप्यथ महासहा । महती राजतरुणी 'सुपुष्पोप्यमिलातकः ॥२७६॥ सुवर्णपुष्पकोम्लातोऽथान्यो रक्तामिलातकः । प्रसवः स्यात् कुरवको रक्तात्सभसलोत्सवः ॥२७७॥ मधूत्सवप्रसवोऽपि रामालिङ्गनकामुकः । सुभगो रामप्रसवः सपीतः किङ्किरातकः ॥२७॥ कुरण्टकश्च फलकः पीताम्लानश्च पीतनः । कुसुमः स्यात्कुरवकः सादासी नीलपुष्पिका ॥२७॥ , भा B २ रक्तौधयोरपि B ३ सन्ध्य C ४ संध्या B ५ श्रोदूका B
जा
.
६ स्यपि Ck ७ साहा B = पत्रो B६ स Ck १० रसु B