________________
केशवकृतः कल्पद्रुकोशः
नाषणककुन्दरे' फुल्ललिने ते चरताके । कुकंदरेप्यथ भगो द्वयोर्योनिश्च योन्यपि ॥ २०४ ॥
वस्तादव्ययं चापि क्लीबे रतगृहार्थकम् । कलत्रं स्मरपर्यायगृहं गुह्यं वराङ्गकम् ॥२०५॥ स्त्रियां जन्मसंसारपुष्पापत्य र्थतः पथः । स्मरकूपाधरः संधिरवाच्य विषयार्थकः ॥ २०६ ॥
धोऽव्ययं च कुहरं द्वयोः स्त्रीप्रकृतिर्बुलिः । च्युतिर्बुरिः स्यादथ च तनीयस्तत्र मध्यगः ॥ २०७॥ स्यादङ्कुशो मणिरथ लिङ्गं लाङ्गलम स्त्रियाम् । शेवशेपौ ध्वजोपस्थौ भगमेढौ च मेहनः ॥ २०८ ॥ पुंसि लालः स्मरस्तम्भः कन्दर्पः शङ्कुरित्यपि । स्त्रियां कामलता क्लीबे शेफः " शेपश्च न स्त्रियाम् ॥ २०६ ॥ शिश्नः क्लीबे व्यञ्जनं स्यान्नरपर्यायलक्ष्म च ।
जः प्रजननं गुह्यं मोहनं पुंस्युपस्थकः ॥ २९० ॥ श्रथाण्डकोश ः कोशाण्डः पेलः कोशक इत्यपि । श्रण्डोऽस्त्री वृषणो मुष्कस्तदधः सीवनी" स्त्रियाम् २११ ।। सावीसूत्रं पुनः क्लीबे भगः पुंसि पुरीषणः । उच्चारः षणधो मर्म पायुः पुंसि च्युतिः स्त्रियाम् ॥२१२ ॥
१०
४३
१ फुल्ल BK २ र्थकः पुमान् KCB र्थतः पथः Eendation by R. ३ स्त्रिप्रकृति B ४ शेवःशेफ B ५ अद: BK ६ पेक्षा ७ वृषणिर्मुB ८ सिवनी B 8 साविसूत्रंBK १० युती BK