________________
केशवकृतः कल्पद्रुकोशः २३५ अपि तत्कर्मसातत्ये स्युरेवमपरस्पराः । साकल्यं साङ्गवचने पारायणपरायणे ॥२॥ अतिवेगेन वेदादेः सम्यक् पारस्य दर्शने। तुरायणं तत्र त्यात्त्वरया'ऽत्वरयापि वा ॥३॥ तदेव पारणं क्लीबे स्युरेते पुरतः स्त्रियाम् । यदृच्छा स्वैरिता हेतुशून्या त्वस्या विलक्षणम् ॥४॥ शमथस्तुशमः शान्तिः प्रशान्तिः प्रशमः पुनः। उपशान्तिश्चोपशमा दान्तिस्तु दमथो दमः ॥५॥ अवदानं कर्मवृत्तं काम्यदानं प्रवारणम् । वशक्रिया संवननं स्यात्संवदनमित्यपि ॥६॥ विधूननं विधुवनं मूलैः कर्म तु कार्मणम् । पर्याप्तिः स्त्री परित्राणं तर्पणं प्रीणनावने ॥७॥ स्याद्धस्तवारणं चाथ स्यूतिः सेवनसीवने । स्त्रियां भिदानो विवरः स्फुटनं तु नपुंसकम् ॥८॥ परिवारः परीवारः स्वीये परिजने मतः । परिवापः परीवापः स्थाप्ये बीजे परिच्छदे ॥६॥ परिहारः परीहारोऽधीकारोप्यधिकारवत् । प्रस्रावस्तु स्रवः स्रावोऽनुहारोप्यनुकारवत् ॥१०॥
१ ऽतरयापि वेति: पुस्तके नास्ति २ देवपारणमक्लीबे स्युरेते पुनरस्त्रियाम्B ३ स्वास्थाB ४ दमतोB ५ मूलकर्मB ६ सूतिःB ७ परिवायः परीवाय:K