________________
२३४ केशवकृतः कल्पद्रुकोशः
स्यात्संगीणं त्वविदितं संश्रुतं च समाहितम् । उपश्रुतं चोपगतं प्रकाशे प्रकटं पुनः ॥१७॥ विशदं चाथशस्तं स्या'दीडितं च पणायितम् । पनायितं च पणितं पनितं प्रणुतं पुनः ॥१८०॥ स्तुतं स्यादीडितं गीणं वर्णित चाप्यभिष्टुतम् । भक्षितं चर्वितं भुक्तमाशितं ग्रस्तखादिते ॥१८॥ गिलित प्रत्यवसितं लिप्तं प्सात तथा पुनः । जग्धं चैवाभ्यवहृतमन्नं क्षेपिष्ठ इत्यपि ॥१८२॥ प्रेष्ठो वरिष्ठः क्षोदिष्ठो वहिष्ठश्च स्थविष्ठकः । स्फेष्ठो ट्राधिष्ठसाधिष्ठौ गरिष्ठोऽपि तथा पुनः ॥१८३॥ हसिष्ठश्च वसिष्ठश्च प्रकर्षार्था अमी पुनः । पीवरोभीप्सितः क्षुद्रः पृथुः क्षिप्रो बहुस्तथा ॥१८४॥ वृन्दारको वामनस्तु गुरुर्वड्रो गुरुस्तथा । वाढश्च व्यायतश्चैतेऽतिशयार्थाः स्मृता इति ॥१८॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । विशेष्यायत्तकाण्डोयमष्टमः पूर्णतामगात् ॥१८६॥
इति विशेष्यनिघ्नकाण्डः । प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् । विधिविधानं कर्मास्त्री क्रिया कृत्या विधा कृतिः ॥१॥
१ दीक्षिB दील्पिOK २ बर्हिष्ठश्च ३ बहुग ४ स्वीKO