________________
केशवकृतः कल्पद्रुकोशः
२३३
स्त्रस्तं ध्वस्तं स्कन्नभृष्टे गलितं निचिताचिते । अपवाहितं' स्थगितं पिहितान्तर्हिते समे ॥ १७० ॥ लब्धमासादितं प्राप्तं 'भूतं विन्नं च भावितम् । अन्वेषितं तु मृगितं मार्गितं च गवेषितम् ॥१७॥
संयुक्ते त्वमिलितमन्तर्गडु निरर्थके ।
सान्द्रमा तथा क्लिन्नं तिमितं स्तिमितं समम् ॥ १७२ ॥ समुन्नमुत्तं त्रातं तु गुप्तं गोपायितं पुनः । श्रवितं रक्षितं त्राणमथावगणितं पुनः ॥ १७३॥ श्रवज्ञातं चावमतं परिभूतेवमानितम् ।
६
उत्सृष्ट विधुतं धूतं त्यक्तं हीनं समुज्झितम् ॥१७४॥ कीर्णमधः क्षिप्ते न्यञ्चितं स्यादुदञ्चितम् । ऊर्ध्वक्षिप्तेथ चुरितं रचितं दत्तमर्पिते ॥ १७५ ॥ 'कृष्टं स्यादर्चितं श्यानं शीनं चापि सितेन्विते । अन्वीतं स्यादथाख्यातं जल्पितं लपितं पुनः ॥१७६॥ भाषिताभिहिते चोक्तमुदितं चाथ बुद्धिते । बुद्धं च मनितं चाथ विदितं प्रतिपन्नकम् ॥ १७७॥ श्रवगतं चाथसित्तमूरीकृतमुरीकृतम् । श्रङ्गीकृतं प्रतिज्ञातमाश्रुतं चोररीकृतम् ॥१७८॥
१ प्तवाहित 'B २ धूत KC ३ साह (साई) B ४ मुन्नतं त्रात ६ उत्सृष्टमित्यर्धद्वयं KB पुस्तकयेानं दृश्यते ७ कृष्ण B ८ कलित B
३०
'CK
५ वनत 'CK