________________
२३२ . केशवकृतः कल्पद्रुकोशः मुनिवह्नयादिके चाथ निर्वातो विगतानिले । गूतं गूनं 'हत्तं हन्नं मूत्रिते मीढमित्यपि ॥१६१॥ पुष्टे तु पुषितं सान्त्वे क्षान्त उद्भ्रान्तउद्धते । दान्तस्तु दमिते शान्तः शमिते प्राथितेर्दितः ॥१६२॥ ज्ञप्तस्तु ज्ञापितेच्छन्नश्छादिते पूजितेऽर्चितः । पूरिते भरितः पूर्णः क्लिष्टस्तु क्लेशिते पुनः ॥१६३॥ सितस्त्ववसिते दग्धे पुष्टः प्लुष्टस्तथोषितः । वेधितश्छेदितो विद्धे विन्नो वित्तो विचारितः ॥१६४॥ निष्प्रभे विगतारोकस्तनुप्रत तनूकृते । सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥१६५॥ ऊतं स्यूतमुतं तद्वत्प्रोतं स्यात्रं तु संतते । नमस्यितं नमसितं तथा स्याद पचायितम् ॥१६६॥ श्रचितोपचिते चाथ वरिवस्थितमित्यपि । वरिवसितोपचरिते स्यादुपासितमित्यपि ॥१६७॥ संतापितस्तु संतप्तो दूनो धूपायितोऽपि च । धूपितोथ प्रमुदितः प्रह्लन्नस्तृप्त इत्यपि ॥१६८॥ प्रोतो हृष्टश्च मत्तोथ दातं छिन्नं दितं छितम् । वृक्त छातं च लूनं च कृत्तमप्यथ विच्युतम् ॥१६॥ १ हतं CK २ ह्युष्ट इति सर्वेष्वादर्शपुस्तकेषु पाठः ३ स्या (स्यो) तंB ४ दपचामितं B
५ वृक्णं