________________
केशवकृतः कल्पद्रुकोशः
२३१
शिक्यिते लज्जिते हीतो हीयो रोमाञ्चितस्त्वसौ । हृष्टरोमाथ ' पष्कः स्याद्विनाशोन्मुख इत्यपि ॥१५२॥ व्यावृत्तस्तु वृतो वृत्तः संयोजित उपाहितः । स्यान्मारितः संगमितः संस्थितो मृत इत्यपि ॥१५३॥ प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् । संगूढस्तु 'संकलितोवगीत: ख्यातोवगर्हणः ॥ १५४॥
थापि चैवं सर्वस्तु विश्वः समसिमावपि । इदं प्रत्यक्षनिर्देश्यमेतन्नेदिष्ठवर्त्ति तत् ॥१५५॥ विप्रकृष्टं च तददः परोक्षे तत्त्यदित्यपि । तदर्थप्रतियोगी यः खात्माहं त्वं परात्मनि ॥ १५६ ॥ पूज्ये भवान् किं जिज्ञास्ये कतरस्त्वन्तरे" द्वयोः । कतमो भूयसामित्थं ज्ञेया श्रन्यतरादयः ॥१५७॥ 'प्रत्यनन्तरपार्श्वस्थानन्तरं चापदान्तरम् । स्याद्विविधो बहुविध नानारूपः पृथग्विधः ॥ १५८ ॥ धरणो धिक्कृतः स्यादवध्वस्तोवचूर्णितः । श्रनायासकृत फाण्टमबद्धोच्छृङ्खले "समे ॥ १५६ ॥ स्यादसंबद्धमुद्दामं निष्पक्वं क्वथितं समे । क्षीराज्यपयसां पाके श्रितं निर्वाणमित्यपि ॥ १६० ॥
१ पक्कःB २ ख्यातावगर्हणः इति पाठः स्यात् ३ अथापीत्यधं द्वयं पुस्तके न दृश्यते ४ स्वितरेB ५ पार्श्वस्थानन्तरमितिK पुस्तके नास्ति ६धिकृत : B ७ उभे B ८ निपक्कं श्रुतमितिपाणिनिः