________________
केशवकृतः कल्पद्रुकोशः धाता सुरासुरगुरुपर्यायः प्रपितामहः । चतुराननपर्यायो 'विरिञ्चि हिणो विधिः ॥१॥ स्रष्टा प्रजापतिर्वेधा विधाता कमलासनः । स्वभूः कओब्जपर्याययोन्यर्थः सर्वतोमुखः ॥२॥ विरञ्चो विश्वसृड् ब्रह्मा स्त्रियां संजश्चिरंतनः।
अष्टश्रवाः शतधृतिः पद्मपर्यायलाञ्छनः ॥३॥ सनाद्धंसरथो विश्वस्तृगर्थः कमनोऽपि च । पुराणगीर्वेदगर्भो धरुजो द्रुघणः पुनः ॥४॥
जो जन्युः सामयोनिः शम्भुनाभिज प्रापचः। विश्वरेताः सदानन्दो भूतात्मा सनदव्ययम् ॥५॥ वेदीशो मृगयु : प्राण श्रा विरञ्च्यो विरञ्चनः । भवान्तकृदजो हंसपर्यायाद्वाहनार्थकः ॥६॥ कुशकेतुर्भाववृत्तो नाभिर्ना शाश्वतः कविः । पुराणगीतः स्थविरः प्रपूज्यः कस्ततः पुनः ॥७॥ श्रात्मस्वयंस्वपद्मानां पर्यायेभ्यो भुवोर्थकः । उर्वेधाश्चापि कंजारस्तत्पुत्रा मानसा इमे ॥८॥ मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर्दक्षः प्रचेताश्च वसिष्ठो नारदस्तथा ॥६॥ १ विरञ्चिB २ ज्यपयायCK ३ विश्वसृगKC ४ अब्दOK ५ कमलोB ६ प्रज्वोCK अजोर ७ शंभुर्नाभिज प्रायवःB ८ चेदीशाKC