________________
केशवकृतः कल्पद्रुकोशः .. २५७ मधुबीजो रक्तबीजो दालिमः फलखाडवः । करकः सुफलो दन्तबीजः कुचफलोऽपि च सः ॥७६॥ मणिबीजो रक्तफलो रोचनः शुकवल्लभः । नीलपत्रो वृत्तफलः सुनीलो रक्तपुष्पकः ॥७७॥ श्रथ तिन्दुः कृष्णसारः कालस्कन्धोतिमुक्तकः । स्यन्दनार्थादाह्वयार्थः स्फूर्जनोऽपि च रामणः ॥७॥ काकपर्यायतिन्दुः स्यात् काकाण्डः काकबीजकः। अक्षोडस्तु फलस्नेहः कन्दरालफलोऽपि च ॥७॥ गुडाशयः पर्वतीय' श्राखोरोऽपि बृहच्छदः । वीरेष्टो मधुमत्तः स्याद्विरेचनफलस्तु सः ॥८॥ पीलुः शीतसहस्रांशः शाखी गुडफलश्च सः । महाफलो महाराजमधुभ्यः पीलुरित्यपि ॥८१॥ मधुपीलुर्महावृक्षोऽथ पारेवतमस्त्रियाम् । श्रारेवतो रेवतश्च रैवतोऽपि सुधाफलः ॥८२॥ मधुसस्यो प्युलूती स्त्री तद्भदाः स्युरनेकशः । महापारेवतं स्वर्णपारेवतमतः परम् ॥३॥ सास्त्राणिज खारिकं च रक्तरैवतकं पुनः । बृहत्पारवतं द्वीपखर्जूरी द्वीपजादयः ॥४॥
, पार्वतीयःBK २ सास्त्राB