________________
२५८ केशवकृतः कल्पद्रुकोशः हयश्यिा तु निःश्रेणी यवनेष्टा दुरारुहा ।
खरस्कन्धा तु दुर्धर्षा काषायी खर्जुरी द्वयोः ॥८॥ निःश्रेणिरपि खर्जुरी माध्वी तु मधुकर्कटी। मधुरा मधुखर्जूरी कोलपर्यायकर्कटी ॥८६॥ कर्करोप्यथ' भूखर्जूर्यवरा तु मधुस्रवा । दीप्या च पिण्डखर्जूरी फलपुष्पा' श्वभक्षका ॥७॥ स्वादुपिण्डाथ चान्या तु मुनिखजूरिका च सा । सैव स्याद्राजवर्जूरी राजपिण्डा नृपप्रिया ॥८॥ मधुवृक्षस्तु मधुलो मधुष्ठीलो मधुस्रवः । मधूको मधुकोपि स्यान्मधु क्लीबे मधुः पुमान् ॥६॥ गुडपुष्पो रोध्रपुष्पा "वनप्रस्थश्च माधवः । मधुपुष्पस्तु मङ्गल्यो जलजाते मधूलकः ॥१०॥ जुद्राप्रियो दीर्घपत्रः पतङ्गो 'वारवल्लभः । चौरिकाक्षोप्यथ भवं भविष्यं भव्यभावने ॥१॥ अपि पिच्छिलबीजं स्यात्तञ्च लोमफलं पुनः । स्ताद्वक्तशोधनं चाथ वीरं वाराहकारुके ॥१२॥ वीरसेनमथ द्राक्षा कृष्णापि तापसप्रिया । प्रियाला स्याच्चारुगुच्छाऽमृतेभ्योऽपि फला पुनः ॥३॥
१ कर्कटो २ पुष्पश्चB ३ पुंसिkC ४ वानB ५ वीराB ६ वीराB