________________
२५६ केशवकृतः कल्पद्रुकोशः तृणराजः स्कन्धतर्दाक्षिणात्योपि लागली । फल'स्त्रिनेत्रदृढयोरथान्यो मधुनः फलः ॥६७॥ मधूत्तरो नालिकेरो ३ बद्धकूर्चफलश्च सः । ह्रस्वमृद्वोश्चापि फलः करकोस्य फलास्थनि ॥८॥ तन्मजा खपुरं क्लीबे कूपर गरिका स्त्रियाम् । वारः खट्टः खरस्कन्धो ललनो बहुवल्कलः ॥६६॥ भक्ष्यबीजः स्नेहबीजो वनदुस्तापसप्रियः । धनुःपटः पियालश्च पटोऽपि च धनुर्द्धनू ॥७॥ प्रियालः स्यादुपवटश्चाथ भल्लातकी त्रिषु। पर्यायोऽग्न्यर्कयोश्चापि वातारिः स्यादरुःकरः ॥७१॥
तैलस्फोटपृथग्भ्यः स्याहीजः कृमिहरश्च सः। स्याद्धनुर्बीजवीरेभ्यो वृक्षोऽथ क्षीरिका स्त्रियाम् ॥७२।। क्षीरवृक्षो राजफलो निम्बबीजो नृपद्रुमः । क्षीरशुक्लो दृढस्काधः श्रीफलो माधवोद्भवः ॥७३॥ राजादनफलो राजादनं राजातनोऽस्त्रियाम् । अस्त्रियां द्वौ फलाध्यक्षाध्यक्षौ च क्षीर्ययं पुमान् ॥४॥ फलाध्यक्षो मधुफलः क्षीरगुच्छफलोऽपि सः । रसबीजः शुकेष्टश्च त्रिषु दाडिम्बदाडिमौ ॥७॥
स्त्री २ नारिकेलो ३ बहु[ ४ करङ्को' ५ कर्पर। ६ वरो • ईनःB
८ जलB