________________
केशवकृतः कल्पद्रुकोषः
स्वैर्यधीनस्तु परवान्नाथवान्निघ्नगृह्यकौ । अस्वच्छन्दः पराधीनः परतन्त्रो वशोऽपि च ॥ २५॥
२१७
'श्रायत्तश्चाथ खलपूः स स्याद्वहुकरोऽपि च । चिरकियो दीर्घसूत्रो जाल्मोऽसमीक्ष्यकारिणि ॥२६॥ सेवाहीनः श्लिकुतमस्थूत्कृतः ' कुष्ठपीडितः । कुस्त्या विभवान्वेषी पार्श्वकः संधिजीवकः ॥२७॥ तीक्ष्णोपायेन यो जीवेत्स श्रायः शूलिकः पुनः । क्रियासु मन्दः कुण्ठः स्यात् क्रियावान् कर्मसूद्यतः ॥२८॥ कर्मक्षमालंकर्मणः कर्मशूरस्तु कर्मठः । सकार्मः कर्मशीलेो यः कर्मकारस्तु तत्क्रियः ॥ २६॥ कर्मण्यभुक् कर्मकरः कर्मकारस्तु निभृतिः । भृतिको भृतिभुक्कर्मकरो वैतनिको ऽपि सः ॥३०॥
पस्नातो मृतस्नान श्रामिषाशी तु शौष्कलः । शौष्कलः " शष्कुलः शास्ता देशको ऽथ बुभुक्षितः ॥ ३१ ॥ अप्सातः क्षुधितश्चाथ जिघत्सुरशनाथितः । परान्नः परपिण्डाद शितो घस्मरोद्मरः ॥३२॥ भक्षकः स्यादथ पुनर्विजिगीषाविवर्जिते । श्राद्यूनः स्यादौदरिकोऽप्यथ स्वोदरपूरके ॥ ३३ ॥
१ प्रयत्तB २ स्थूकृत: K ३ भरण्यभुक् अमः ४ शौछल: KC ५ शुष्कुल: B
२८