________________
२१६
केशवकृतः कल्पडुकोषः
दोषैक पुरोभागी साधुसभ्यार्यसज्जनाः । तत्परे प्रसितासक्ता विष्टार्थोयुक्त उत्सुकः ॥ १६ ॥ प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः । गुणैः प्रतीते तु कृतलक्षणाहतलक्षणे ॥ १७॥ श्राढ्योस्तिमान्धनी स्वामीभ्येश्वरौ पतिरीशिता । भर्चेनेन्द्रनाथार्या नायकस्त्वधिभूः प्रभुः ॥ १८ ॥ नेताधिपः परिवृढोऽधिकर्द्धिस्तु समृद्धकः । डिङ्गरः किङ्करो भृत्यो दासः प्रेष्यः पराचितः ॥ १६ ॥ परिकर्मी परिस्कन्दनियोज्यपरिचारकाः । भुजिष्योऽभ्यागारिकस्तु कुटुम्बव्यापृतः स यः ॥२०॥ पुंस्युपाधिः सुन्दराङ्गः सिंहसंहननेो हि सः । निर्वार्यः 'कार्यकर्ता यः संपन्नः सत्त्वसंपदा ॥ २१॥ सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः । वीक्षा 'पन्नो विलक्षेथाधृष्टे शालीनशारदौ ॥ २२ ॥ लक्ष्मीवांलक्ष्मणः श्रीमांलक्ष्मणो लक्षणोपि च श्रथ स्निग्धो वत्सलोऽथ दयालुरपि सूरतः ॥ २३ ॥
स्यात् कृपालुः कारुणिकः स्वतन्त्रस्तु निरङ्कुशः । पावृतो यथाकामी स्वच्छन्दो निरवग्रहः ॥२४॥
१ निर्धाय: B २ बीडा B