________________
२१८ केशवकृतः कल्पद्रुकोशः कुर्तिभरिः स्यादुदरंभरिरात्मभरिः पुनः । सर्वान्नीनस्तु सर्वान्नभोजि'पर्याय इत्यपि ॥३४॥ तथोदरपिशाचः स्यात्तर्षितश्च पिपासितः । पिपासुस्तर्षित स्तष्णक् पिपासस्तृषितोऽपि च ॥३५॥ लालसो लोलुपो लिप्सुलम्पटश्चाभिलाषुकः । लुब्धो गृध्नुर्गर्द्धनः स्यात्मायी कुरकजालिकौ ॥३६॥ दण्डाजिनी व्यंसकोथाविनीतः स्यात्समुद्धतः । उन्मदस्तून्मदिष्णुः स्यात्कामुके कमितानुकः ॥३७॥ कम्रः कामयिताभीकः कामनः कमनोभिकः । कामिः कामी च कमुको लुब्धे लोलुपलोलुभौ ॥३८॥ मत्ते शौण्डोत्कटतीबाः पञ्चभद्रः परिप्लुते । व्यसनी निर्लक्षणस्तु पाण्डुरपृष्ठ इत्यपि ॥३६॥ श्रथ श्लिकुतमा बालः पितृहीनो विनायकः । गेहेनर्दी गृहेशूरः पिण्डीशूरोऽथ दुष्टधीः ॥४०॥ विवशोऽनिष्टबुद्धिः स्यादीालुः कुहनः पुनः । स्यादस्थिरे संकुसुको द्वेष्टात्वनुपदोत्यपि ॥४१॥ व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतोऽथ स्थिरोऽपि च। नीलीरागो विश्रथः स्यात् स्थिरसौहृद इत्यपि ॥४२॥
१ भोगी (गि)CK २ स्तधुल३ व्ययिनीत इति सर्वत्र पाठः ४ कुमुकोB ५ पञ्चभद्र0 उपप्लुतस्तु व्यसनी पश्चभद्रोप्यवप्लुत इति पूर्ष मद्यशब्दानन्तरमुक्तम् । ६ सेयाहीनः, शिलकुतमः, शिलकुतः संशयावह इति पूर्वमुक्तम् ।