________________
काशः
केशवकृतः कल्पद्रुकोशः २१६ कुसुम्भरागोडतोन्यः स्याद्धरिद्राराग इत्यपि । सुनिश्चितः 'संशितः स्यात्पुत्रान्नादः कुटीचकः ॥४३॥ विदग्धो नागसंचारजीवी च शरणार्थकः । अभ्यापन्नश्च तद्वत्स्याद्वीक्षापन्नो विलक्षितः ॥४४॥ श्रासीन उपविष्टः स्यादुर्ध्वस्थोर्ध्वदमौ समौ । उत्पश्य उन्मुखे गृह्यः पक्ष्ये न्युब्जस्त्वधोमुखे ॥४५॥ प्रेतवाहित प्राविष्टः शान्तो दान्तोऽथ दातरि । दाको दारुश्च मुदिरो वचने स्थित श्राश्रवः ॥४६॥ वश्यः प्रणेयो निभृतो विनीतः प्रश्रितः समाः । विधेयो विनयग्राही प्रगल्भः प्रतिभान्विते ॥४७॥ प्रौढोथ सूक्ष्मदर्शी तु कुशाग्रीयमतिश्च सः । प्रत्युत्पन्नमतिस्तत्कालधोर्मेधाविमेधिरौ ॥४८॥ धृष्ट धृष्ण वियातश्च धृष्णक स्यादस्तिमान्धनी । स्यादधृष्टे तु शालीनः शारदोऽथातिकुत्सिते ॥४६॥ "कटवरश्चाथ षट्प्रज्ञः कामकेलिर्विदूषकः । 'पिङ्गः पाठविकः पट्टो व्यलीको धूर्त इत्यपि ॥५०॥ पीठकेलिः पीठमर्दो भविलश्छिदुरोविटः। प्रघटाविच्छास्त्रगण्डः 'प्रपञ्चलविपश्चितौ ॥५१॥
१ शंसितःBK २ अभ्यपन्न इति पाठः सर्वत्र ३ पकेCK ४ कट्टर ५ षड्वज्ञःB ६ सिङ्गःB पिइति स्यात् ७ प्रपञ्चिलविपञ्चिलौB