________________
केशवकृतः कल्पद्रुकोशः ६५ घटपर्यायजन्मार्थो भारद्वाजः कृपीपतिः । द्रोणः शन्तनुजामाता गुरुराचार्य इत्यपि ॥५४॥ द्रौणायनिः कृपीपुत्रो द्रौणिोणायनोऽपि च । अश्वत्थामापि गौरः स्यात्कृपाचार्यस्तु गौतमः ॥५५॥ शैनेयः सात्यकिस्तुल्यौ सात्वतोऽपि च माधवः । सत्राजितश्च सत्रजित् सत्यभामापितर्यथ ॥५६॥ रुक्मिणीजनके ऽपि स्याद्भीष्मो भीष्मक इत्यपि । दमघोषश्चेदिपतिः शिशुपालश्च चेदिराट ॥५७॥ श्रौत वेयः कंसः स्यादुग्रसेनसुतोऽपि च । बाहद्रथिर्जरासंधो मागधो मगधेश्वरः ॥५८॥ द्वैमातुरो राजगृहस्वामी कर्णसखोऽपि च । इन्द्रपर्यायजो बाली बालिदुन्दुभिदर्पहा ॥५६॥ सूर्यपर्यायपुत्रार्थः सुग्रीवो वानरेश्वरः । मारुतिः केसरिसुतो हनूमान्हनुमानपि ॥६॥ रामदूतो योगचरः स च स्याद्वज्रकङ्कटः । लङ्कारिराञ्जनेयः स्यादर्जनार्थाद्ध्वजार्थकः ॥६१॥ सुबाहुजस्तु सगरो दैलीपिः स्याद्भगीरथः । विक्रमादित्यपर्यायो महेन्द्रादित्यसंभवः ॥६२॥
-
-
१ शाBK २ तुB ३ कोB ४ प्रोग्रर ५ कटक:KC