________________
६४ केशवकृतः कल्पद्रुकोशः तन्तिपालः शाकुनस्तु गोवित्स्याग्रन्थिकः पुनः । सहदेवोऽपि चरमावेतौ माद्रीसुतावुभौ ॥४५॥ युधिष्ठिराद्यास्तेऽपि स्युज्येष्ठाः कुन्तीसुतास्त्रयः । पञ्चामी धर्मवाविन्द्रनासत्यानां सुताःक्रमात् ॥४६॥ तेऽपि स्युः पाण्डुपुत्रार्था स्तापसा अथ यज्ञजा । पाञ्चाली द्रौपदी कृष्णा पार्वती नित्ययौवना ॥४७॥ याज्ञसेनी वेदिजन्मपर्याया पाण्डुशर्मिला । सैरन्ध्री पञ्चसूः पञ्चवल्लभा पञ्चमीति च ॥४८॥ स्यात्पतिः श्वशुरो ज्येष्ठः कनीयान्देवरः पतिः । त्रितयं त्रिषु मध्येषु कृष्णासम्बन्ध ईदृशः ॥४६॥ सौभद्रेयोऽभिमन्युः स्यादार्जुनिस्तस्य चात्मजः । परीक्षितः परीक्षित्स्यादुत्तरातनयार्थकः ॥५०॥ पारीक्षितस्तु राजर्षिर्जनमेजय इत्यपि। . यजमानः सर्पसत्रे स च जन्मेजयोप्यथ ॥५१॥ द्रुपदो यज्ञसेनः स्यात् पृषतः कंपिलापतिः । धृष्टद्युम्नो द्रोणरिपुरपि याजाभिचारजः ॥५२॥ द्रौपदः पार्षतः सेनापतिश्चाथ शिखण्डिनि । भीष्मारिः स्त्रीरूपकोऽपि स्थूणपुंस्त्वप्रधारकः ॥५३॥
१ स्तापत्वा २ जे ३ कपिला" ४ स्त्रीरूKe * ज्येष्ठश्वशुरः = भ्रातृश्वशुरः (Husband's elder brother)