________________
केशवकृतः कल्पद्रुकोशः
दुद्यूतवेदी कर्णस्तु चम्पाधिपतिरङ्गराट् । राधार्कपर्यायसुतो वसुषेणश्च सूतजः ॥ ३६ ॥ कालपृष्ठं जयो 'धन्वा स्यैषा दुष्टचतुष्टयी । सुयोधनादिका सौयोधनिर्लक्ष्मण इत्यपि ॥३७॥ श्रजातशत्रुपर्यायः शल्यारिश्च युधिष्ठिरः । कर्णानुजाजमीढः स्याद्धर्मराजस्तपःसुतः ॥३८॥ वृकोदरो भीमसेनेो वायुपुत्रः करवणः । वीररेणुर्नागबलो वल्लवो गुणकारकः ॥ ३६ ॥ भीमा हिडिम्बकि मीरबक कीचकसूदनः । सावलीतनयार्थारिः पाकपर्यायकारकः ॥४०॥ अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः । राधावेधी किरीट् न्द्रिः श्वेताश्वः फाल्गुनो' नरः ॥ ४१ ॥ . बृहन्नडेो गुडाकेशः सुभद्रेशश्च कर्णजित् । हनूमत्कपिपर्यायध्वजपर्याय इत्यपि ॥ ४२ ॥ बीभत्सुर्विजयो जिष्णु 'गडवी कालखंजा | बीभत्सश्चित्रयोधी च धन्वी योगी च तद्रथे ॥४३॥ नन्दिघोषो धनुरपि गाण्डीवो गाण्डिवोऽस्त्रियाम् । गांजवे । गांजिवोऽप्यस्त्री नकुलस्त्वश्वशास्त्रवित् ॥४४॥
६ ३
१ जपा जंपा २ सैषा " ३ कङ्कोऽजातारिपर्याय: " ४ हिड" ५ गो ६ गजीवी