________________
केशवकृतः कल्पद्रुकोशः इनो भृगुः षोडशार्चिः शतपर्वेश इत्यपि । शनैश्चरस्तु लौहित्यः सप्तार्चिः क्रूरपथः ॥२०८॥ नीलो मन्दः शनिः शौरिः शौरी सौरोव्यय शनैः । सौरिः क्रोडो रेवतीजो राहुस्तु सिंहिकासुतः ॥२०॥ 'दैत्यग्रहः शीर्षदेहः सूर्याचन्द्रमसोररिः । तमोऽस्त्री ग्रहकल्लोलो भरणीभूर्विधुंतुदः ॥२१०॥ अभ्रार्थाच्च पिशाचार्थः स्वर्भानुः स्यादथो शिखी ।
आश्लेषाभूर्वारुणः स्यादहिः केतुश्च तद्गणाः ॥२११॥ बहवो विविधाकारा धूमकेतुपुरःसराः । गुरोः पुत्रः कचः शंयुः स्याद्भरद्वाज इत्यपि ॥२१२।। वसिष्ठश्च वशिष्ठोऽपि कश्यपः काश्यपः समौ । मारीचोप्यनुसूयायाः पतिस्त्वत्रिरतः पुनः ॥२१३॥ भार्गवो जमदग्निः स्याद्यमदग्निरपि स्मृतः । राहगणो गौतमः स्यागोतमोप्यथ गाधिजः ॥२१४॥ विश्वामित्रः कौशिकः स्यादेते वैवस्वतेन्तरे । एकयोक्तयर्षयः सर्वे तेऽपि चित्रशिखण्डिनः ॥२१५॥ ध्रुवो नक्षत्रनेमिः स्यादुत्तानचरणात्मजः। ज्योतीरथो ग्रहाधारः सुनीतितनयार्थकः ।२१६॥
, दैत्यवीर्षप्रहश्चैव B २ अश्लेषाK ३ तद्गणःB ४ स्याद्भारद्वाजB ५ ज्योखिस्तो