________________
४०२ केशवकृतः कल्पद्रुकोशः भूपर्यायसुतार्थस्त वक्रवारोऽपि मङ्गलः । रक्तार्थादङ्गपर्यायः शिवपर्यायवीर्यजः ॥१६॥ अङ्गारः स्यादषाढाभूः खपर्यायोल्मकार्थकः । नवार्चिरय पञ्चार्चिनिष्ठाभूः 'प्रहर्षलः ॥२०॥ रोहिणीचन्द्रपर्यायपुत्रार्थः स्याददृक्पथः । श्यामपर्यायगात्रार्थो वयुनश्चन्दिरो बुधः ॥२०१॥ ज्ञः परिज्मैकदेहार्थः स च सूर्यसहाचरः । स्यन्दः स्वःसिन्धुसिन्धूत्थः क्लेदुः खचममाऽपि च ॥२०२॥ नेम्यर्थोप्यरुणोऽथ स्यात्प्रचरव्या तु महामतिः । बृहस्पतिः साद्धिषरणे। गुरुः संवतपूर्वजः ॥२०३॥ पाखण्डका गोविन्दो द्वादशार्चिश्च दीदिविः । वाग्म्याङ्गिरस पारुष्याश्चक्षाश्चित्रशिखण्डजः ॥२०४॥ जीवो गीष्यतिपर्यायो गीष्पर्यायरथार्थकः । देवार्थाद्गुरुपर्याय उतथ्यस्यानुजार्थकः ॥२०५॥ प्राकफाल्गुनेयः प्रख्यावाक् नन्दिघोषस्तु तद्रथे । शुक्रस्तु भार्गवः काव्यः कविः शुक्लो मघाभवः ॥२०६॥ श्रास्फुजिद्भागवान्धिष्ण्य एकार्थान्नयनार्थकः । दैत्यादिगुरुपर्यायो दिन' दृश्यः सितो भगः ॥२०७॥ १ सहर्षुलः २ दुदक्पथः ३ सचेतिCK पुस्तकयो हित ४ चराःB ५ स्वसिन्धुCK ६ वाग्न्याCK ७ पारुष्यौ चता B = गी:पर्याय भगवा B १० दृश्यासिताB