________________
केशवकृतः कल्पद्रुकोशः ४०१ 'ते स्यातां पूर्वफल्गुन्यौ भगदैवतमित्यपि । तथैवोत्तरफल्गुन्यावार्यम्णं स्यादथ स्त्रियाम् ॥१६॥
हस्तः सवितृ देवत्यं चित्रा पुंस्यपि च स्त्रियाम् । त्वष्ट्रपर्याय देवत्यमथ स्वातिस्तु पुस्त्रियोः ॥१६१॥ स्वाती स्त्रियां च वायवीदेवत्यमथ च स्त्रियाम् । विशाखेन्द्राग्निपर्यायदेवत्यं चाप्यथ स्त्रियाम् ॥१६२॥ अनुराधा तु मित्रार्थादेवत्यमप्यथास्त्रियाम् ।
मूलं स्याद्रक्षःपर्यायदेवत्यमप्यथ स्त्रियाम् ॥१९३॥ पूर्वाषाढाम्बुपर्यायादेवत्यमथ च स्त्रियाम् । स्यादेवमुत्तराषाढा वैश्वदेवमथ त्रिषु ॥१९॥ श्रवणं विष्णुपर्यायादेवत्यं स्यादथ स्त्रियाम् । धनिष्ठा च श्रविष्ठा च वसुपर्यायदैवतम् ॥१६॥ अथ स्त्रियां शतभिषा पुंसि च स्याच्छताद्भिषक् । शततारा स्त्रियां क्लीबे देवत्यं वरुणार्थतः ॥१६६॥ अजैकपाददेवत्यं पूर्व भद्रपदा स्त्रियाम् ।। अथाहिर्बुध्न्यदेवत्यं स्त्रियां ''प्रोष्ठपदापि च ॥१७॥ तथो"त्तरा भाद्रपदा रेवती तु स्त्रियां पुनः । पौष्णं स्यादथ भृक्षाणि तेषामन्तो न कहिंचित् ॥१९८॥
१ तौB २ देवतमित्यथB ३ हस्तं B ४ देवत्यं B ५ देवत्यB ६ जलार्थेभ्यो देवस्यOK ७ ग्न्योःCK ८ ज्येष्ठा न काप्यादर्शपुस्तके दृष्टा ६ भाद्र B १० प्रौडB ११ चरभदOK