________________
४०४ केशवकृतः कल्पद्रुकोशः पितृदेवनभोमार्गपर्यायश्च नभः सरित् । भचक्रमध्यसूत्रं तन्मूलान्मृगशिरावधि ॥२१७।। ग्रहपर्यायनेमिः स्यादथागस्त्यो घटोद्भवः । दण्डयामश्च दीक्षाग्निरगस्तिश्चाग्निमारुतः ॥२१॥ दक्षिणषिर्वारुणिः स्यात्सत्याग्निर्मान्य इत्यपि। 'मानसूनुश्च तपनो मैत्रावरुणिरित्यपि ॥२१॥ श्रौर्वशेयोऽश्विवातापील्वलारिविन्ध्य कूटकः। नहुषेन्द्रत्वशत्र्वर्था मैत्रावरुण इत्यपि ॥२२०॥ प्रियास्य वरदा लोपामुद्रा (कौषीतकी तथा)। (वरप्रदापि सैवोक्ता) वैदhथ च तत्सुतौ ॥२२१॥ 'दृढच्युदिध्मवाहश्चाथैकयोक्त्येन्दुभास्करौ । पुष्पवन्तावदन्तौ च मतुवन्तौ च तावथ ॥२२२॥ उपाद्रागः प्लवो रक्तो द्रवः सर्गस्तथाऽऽहितः । "उपरागः स्त्रियामीतिग्रहो ना ग्रहणं च षण् ॥२२३॥ अग्न्युत्पातोऽपि चोत्पातो रिष्टं चारिष्टमित्यपि । पुंसि क्लीबेप्यजन्यं स्यात् क्लीवे. लग्नमित्यपि ॥२२४॥ ग्रहावर्त्तद्वादशांशो राशिः पुंस्यथ ते क्रमात् । मेषो वृषश्च मिथुनं क्लीवे 'कन्यातुले स्त्रियौ ॥२२५॥
वारुणश्च सत्याग्निB २ अनसूनुKO ३ पिB ४ कण्टकःB ५ वरणB ६ घटB • अपरागःCK ८ लग्नमितिB पुस्तके न रश्यते । कर्कटः सिंहश्च न काप्यादर्शपुस्तके पर्थिती।