________________
केशवकृतः कल्पद्रुकोशः ४३७ बहुरूपो दृशानः 'खो भानेभ्यः कोशवाचकः । ग्रहाब्जिनीधाम दिनत्विट्पतिर्भानुकेसरः ॥१०॥ वीतिहोत्रः कोकलोकाब्जिनी बन्ध्वर्थ इत्यपि । सुग्रीवमनुकर्णानां यमयम्योः शनेः पिता ॥११॥ सरण्यूच्छाययोर्भर्त्ता संवत्सरपथार्थकः । जलचौरः खलतिको ब्रह्मा ज्योतिश्च न द्वयोः ॥१२॥ माठरः पिङ्गलो दण्डः सूर्यस्य परिपार्श्वगाः । अस्य सूतोरुणोनूरुः काश्यपिगरुडाग्रजः ॥१३॥ श्रश्मनो 'रमणस्तायो वैनतेयो जटायुसूः । गभस्तिर्ना घृणिः पादः करः प्रग्रह इत्यपि ॥१४॥ अभीशुः किरणोभीषुर्भानुरुस्रश्च दीधितिः । रश्मिर्मयूख उद्योतः केतुश्चोपधृतिर्वसुः ॥१५॥ श्रालोकश्च विरोकश्च प्रकाशोऽशुः स्त्रियां युतिः । युत्त्विट प्रभा रुचिर्दीप्तिर्विभा रुक्च विषिश्छविः॥१६॥ 'त्विषी रुची मरीची स्त्री युती स्यादातपोऽस्त्रियाम् । धृष्णि भॊमश्च भासश्च द्योतो भाभे च भास द्वयोः॥१७ गभस्तिश्च गभस्ती च पुंस्त्रियोः परिकीर्तिते । क्लीबे तेजो महर्व! ज्योतिर्धाम वपुः पुनः ॥१८॥
१ खोभनेभ्यःB २ वध्वर्थB ३ श्राश्मनोB ४ रसम(न)K ५ त्विषांB ६ र्भाश्चCk ७ भाद्वयोःB 5 परिकीर्तितौB ६ वयुःB . .