________________
४३६ केशवकृतः कल्पद्रुकोशः
सूरः सूर्योरुणः पूषा गभस्तिः सविता रविः । ब्रनो विस्तरणिमित्रश्चार्यमेनो दिनप्रणीः ॥१॥ मिहिरोकोंऽशुमानदिर्हरिहेलिविरोचनः । गौ?र्भगः पुनस्त्वष्टा ग्रहमुट् किरणः खगः ॥२॥ तापन'स्तपनो विष्णुः कर्मसाक्षी विकर्तनः । मार्तण्डो मिहिरो भानुहंसो वेदोदयः पुनः ॥३॥ घृणिःपीथः प्रतिदिवाऽहनटो धरुणोऽपि च । खद्योतो वरुणः शूरो विश्वप्साः पद्मलाञ्छनः ॥४॥ "काश्यपिः काश्यपेयश्च काश्यपश्च गभस्तिमान् । चित्रभानुर्भानुमांश्च ज्योतिष्मज्ज्योतिषौ भगः ॥५॥ विवस्वांस्तरलो भास्वानम्बरीषः प्रजापतिः । मन्थः किशोरः कुतपो वासन्तः पुष्करः कपिः ॥६॥ प्रद्योतनो विश्वकर्मा दृग्भूर्भातुः सदागतिः । सहस्रात्करपादांशुश्चित्रार्चिः सुरः पपीः ॥७॥ करो दिनप्रभार्थेभ्यो दिनार्थेभ्यो वसुर्मणिः । पुष्टश्चापि जगदीपः सप्ताश्वार्थश्च भारविः ॥८॥ पतङ्गो देवसैन्याओं द्वादशाङ्गस्त्रयीतनुः । 'कालोष्णेभ्यो भृत्कृदर्थो जगन्नेत्रार्थ इत्यपि ॥६॥
, स्तप्तनाB २ मिहरोKB ३ हटोB हेर्नेटो ४ कश्यपि:CK ५ ज्योतिषोउज्यौतिषौB ६ र्भातःCB ७ जगद्वीपःB ८ देवशब्दार्थोCK E कालोष्णोभ्योB