________________
केशवकृतः कल्पद्रुकोशः . २७१ प्रावृष्यः प्रावृषेण्यः स्यादथ धूलीकदम्बकः। . बलभद्राभिधो भृङ्गप्रियः क्रमुकपुष्पकः ॥२०१॥ स्याद्वसन्तपरागाभ्यां पुष्पः स्यादथ भूमिजः । भूवल्लभो भूकदम्बो लघुपुष्पो व्रणापहः ॥२०२॥ वृत्तपुष्पो विषघ्नोथ वानीरो' जलवेतसः । शाखालश्वाथ कुम्भीरः पर्पटद्रुमरोमशौ ॥२०॥ समालविटपी चाथ दीर्घपत्रस्तु वञ्जुलः। वेतसो मञ्जरीनम्रो निचुलो गन्धपुष्पकः ॥२०४॥ सुशोणः कलनश्चाथ धवस्तु मधुरत्वचः । शुकवृक्षो दृढतरुः कषायो गौर इत्यथ ॥२०५॥
धन्वनो रक्तकुसुमो धनुवृक्षो महानलः । रुजापहः पिच्छलको रूक्षः स्वादुफलोऽप्यथ ॥२०६॥ भू|वल्कद्रुमो भूतध्रुक् सुचापि चित्रलः । भूर्यरक्षाबिन्दुमृदुपर्यायेभ्य च्छरो भुजः ॥२०७॥ तिनिशः स्यन्दनश्चक्री रथाङ्गः स्यन्दनद्रुमः । अपि स्त्रीपुंसयोर्नेमिर्नेमी चापि स्त्रियामिमे ॥२०॥ भस्मगर्भो जलधरः शम्बरस्तु शिवप्रियः । अर्जुनाहो नदीसों वीरद्रुः ककुभोप्यथ ॥२०॥ । वानीरीB २ धुवना ३ रूपस्वादु ४ भ्यछटाफल: ५ स्याद्रय दुम
६ शबरस्तु