________________
२७० केशवकृतः कल्पद्रुकोशः दीर्घपर्णः कौशिकोऽपि वन्यः स्यादश्वकर्णकः । सस्यसंवरणस्ताय॑ प्रसवोप्यतलः पुनः ॥१६२॥ तालो ध्वजद्रुमः पत्री दीर्घस्कन्धो दृढच्छदः । तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥१३॥ तरुराजो दीर्घपत्रो गुच्छपत्रश्चिरायुकः ।। गजभक्षश्चासवदः श्रीतालस्तु मृदुच्छदः ॥१६४॥ मृदु तालो लेखदलो लेखा) याम्यसंभवः । स्याच्छिरालविशालाभ्यां पत्रोप्यथ बृहच्छदः ॥१६५॥ हिन्तालः स्थूलतालःस्याद्वल्कपत्रो विभीषणः । गर्भषावी' नीलतालो द्विधाङ्घिबहुकण्टकः ॥१९॥ स्थिरपत्रो द्विधा लेख्यः सितपत्रोम्लसारकः । बृहत्तालोथ माडः स्यादी? मद्यद्रुमश्च सः ॥१७॥ वितानको मोह करस्तलोऽपि च मदोत्तरः। तापिच्छस्तु तमालः स्यात्कालस्कन्धो महाबलः ॥१८॥ नीलध्वजः कृष्णतालः कदम्बो ललनाप्रियः । स्यात्सीधुवृत्तयोः पुष्पः सुरभिः कर्णपूरकः ॥३६६॥ कादम्बर्यो मदाढ्योथ पुलकी मृगवल्लभः । ' मेघाङ्गनाप्रियो नीपोऽपि च धाराकदम्बकः ॥२०॥ स्ताय : प्रसवादिनलः। २ शव ३ जालोkC ४ पि भीषणः ५ स्रावी B
६ लेखः ७कार
कद्रवो हमेघोB