________________
केशवकृतः कल्पद्रुकोशः २६६ पूतीकरञ्जः' कलिकृत् पूतीकरज इत्यपि । तथैव पूतिकरजोथान्यो घृतकरञ्जकः ॥१८॥ २ घृतपर्णः स्निग्धपर्णस्तपखी विषनाशनः ।। महाकरजः षडग्रन्यो हस्तिरोहण इत्यपि ॥१८४॥ हस्ती करञ्जः शाहेष्ठा विषनी मदहस्तिनी । अङ्गारवल्ली काकनी मधुमत्ता वसादिनी ॥१८॥ कलाण्ड्यप्यथ गुच्छात्करञ्जः पुष्प इत्यपि । स्निग्धपत्रो नदी गुच्छी सा नन्दी दन्तधावनः ॥१८६॥ . अकोल्लोको ठको रेची गूढपत्रोनिकोचकः । गुप्तस्वेदः पीतसारो मदनो गूढमल्लिका ॥१८७॥ पीतस्ताम्रफलो दीर्घकालः स्याल्लम्बकर्णकः । गुणाढ्यः कोलको गन्धपुष्पा रावत इत्यथ ॥१८८॥ नखवृक्षो नखालुः स्यानराः शोकनाशनः । अथ सर्जरसः सर्जः कलः कलयजोद्भवः ॥१६॥ वल्लीवृक्षो वीरपर्णः शालः स्यादजकर्णकः । कषायो ललनो गन्धवृक्षो रालोथ वंशकः ॥१०॥ सिद्धिदः सालनिर्यासो यज्ञधूपोऽग्निवल्लभः । दिव्यसारः सुरेष्टः स्याच्छ्ररोथ जरणद्रुमः ॥१६१॥
१ करि २ घृतपर्णइत्यायधैं पुस्तके न दृश्यते ३ धावनम् ४ टको ५ कीलB ६ राचया रोचनB ७ शील ८ वंशकम् ६ भूरो।