________________
२६८ केशवकृतः कल्पद्रुकोशः विषती नेत्ररोगन्नी वृश्चिकाली विषाणिनी । अलिपर्णी भूरिदुग्धा कलिका देवलागली ॥१७॥ सुरपुष्पा गमावर्ता दक्षिणावर्तकी पुनः । सुवर्णदा युग्मफला करभी कर्कशा मशा' ॥१७४॥ क्षीरशृङ्गन्यथ कोटी स्त्री सैवोक्ता गिरिमल्लिका । कुटजः कौटजो वत्सः कलिङ्गः शक्रपादपः ॥१७६॥ अपि कोटी यवफलः संग्राही पाण्डुरद्रुमः । प्रावृष्यो मल्लिकापुष्पो महागन्धः फलेऽस्य तु ॥१७७॥ ख्यात्रियामिन्द्रयवमस्त्री भद्रयवं पुनः । कलिङ्गं च स्त्रियां क्लीबे कौटजं कुटजं च षण ॥१७८॥ इन्द्राह्वः स्यादिन्द्रफलो वत्सकोऽथ शिरीषकः । सुलोमशो बहुमृदुमधुवृत्तार्थतः सुमः ॥१७॥ भण्डिरश्चापि भण्डीरो भण्डिलोऽपि च कथ्यते । शुकेष्टो भण्डिकोऽपि स्याद्विषघ्नश्च कपीतनः ॥१८०॥ उद्दालकः श्यामलः स्यात्कलिङ्गः शविनीफलः । रक्तमूलस्तु वदरः स्यादक्षो देवसर्षपः ॥१८१॥ कुरराधि : सूक्ष्मदलः करअस्तु करआकः । चिरबिल्वो नक्तमालः पूतीकः पूतिकश्च सः ॥१८२॥
१ मिशी। २ कोदी ३ स्यात्कुरजस्तु रोजक: