________________
२७२ केशवकृतः कल्पद्रुकोशः
हरिद्रुः पीतदारुः स्यात्सुपुष्पश्च सुरातयः । पीतकोऽथ स्त्रियां दग्धा दग्धिका' कर्कशच्छदा ॥२०॥ स्थलेरुहा दग्धरुहारे रोमशा भस्मरोहिणी । सुदग्धिकाथ शाखोटः खरपत्रो गृहनुमः ॥२११॥ धूकावासो भूतवृत्तः स्थिरसारोतिपत्रकः । श्रेष्ठकाष्ठ शाखपत्रो दीर्घपत्रोथ शिशंशपा' ॥२१२॥ महाश्यामा कृष्णसारा तीक्ष्णसारापि धूनिका । कपिला श्वेतपत्रा सितपर्यायशिंशपा ॥२१३॥ स्मरिणी कपिलाक्षी च भस्मगर्भा कुशिंशपा। अरुणस्तु "महास|शन आसनसौरिणौ ॥२१॥ प्रियको वृक्ष'बीजः स्यात्प्रियसालश्च नीलकः । श्वेतवृक्षस्तु वरुणस्तिक्तशाकः कुमारकः ॥२१५॥ साधुवृक्षः पवित्रस्तु गर्भवः सिद्धिदः पुनः । कुठजीवश्वाथ पुनः करहाटः तुरः शरः ॥२१६॥ स्यान्महाश्वेतयोः पिण्डीतकश्चाथ विषद्रुमः । कारस्करश्च किंपाको विषतिन्दुः कुपाककः ॥२१७॥ कालकूटो रम्यफलोऽथ स्त्रियां स्याद्विषान्तिका । कटभी नालिका शौण्डी पाटली गिरिकर्णिका ॥२१८॥ १ दाग्धिका B २ दीर्घरुहाB ३ यूकावासः Ok ४ काष्ठ: B १,७,८ शिशुपाk ६ कपिलार्था B अरुन Ck १० महासर्जा Ck ११ वृत्तB १२ बीजB