________________
केशवकृतः कल्पद्रुकोशः ४७३ शीर्षमन्दाक्षपीयूषकिल्विषाणां ततःपरम् । 'तर्षजीषभूषाणां च काशीसस्य तथैव च ॥१०५॥ ..."काशीसवत्सानां तथैव साध्वसस्य च । महानससाहसयोः प्रियालोरपिसच्छ्रितः ॥१०६॥ तुम्बरुस्वादुयातूनां मालुताल्वोरनन्तरम् । कसेरोश्च शलालोश्च ललामजगतोरपि ॥१०७॥ भसत्संपत्ककुत्पर्वमहदृषत्पुरीतताम् । स्याद्रोम्णेऽह्न इतीहोक्ताः क्लीवप्रकृतयोऽथ तु ॥१०८॥
पुंसि स्त्रियां च शङ्कः स्यादङ्कस्थाने चतुर्दशे । निरये दुर्गतिः कक्षो दोर्मूले गर्त श्राकरे ॥१०॥ स्याद्वाणपिप्पलौ वृक्षे नाभिवृन्ते तु वर्मणः । बलिरर्थविशेषेपि प्रधिर्नेमौ कुटोगृहे ॥११॥ श्रोण्योषध्योः कटो मोहे भ्रमः "कुम्भो घटेऽपि च । वृन्दागोलकयोः पिण्डः स्फुलिङ्गलेशयोः कणः ॥१११॥ भकनीनिकयोस्तारो वराटो रज्जुशस्त्रयोः । 'भेऽश्लेषहस्तश्रवणाः मेरुजम्व्वां सुदर्शनः ॥११२॥ यष्टयकींशु समुद्रेषु तरणिभू पदेयके । भागधेयः करेणुस्तु करिणीकरिणरपि ॥११३॥ तषजीपरजीषाणांB २ सकथितः (सक्यितःB) ३ पुंसि क्लीवे चेति सर्वत्र पाठः ।
कुम्भेB५ भाश्लेषB ६ समुद्गेषुCKI
६.