________________
केशवकृतः कल्पद्रुकोशः
स्याद्वीवृन्ततस्तानां तुत्थवाहित्थयोरपि । गोधा कुसीदानां कुसिदास्यदयोरपि ॥ ६६ ॥ वृन्दतुन्दपदानां च निम्नस्य शिल्प तल्पयोः । पुष्पान्तरीपकूर्माणां त्रिविष्टपपरीपयोः ॥६७॥ रूपस्य निकुरम्बस्य तद्वच्छुल्वकुटुम्बयोः । स्यात्तलभप्रसभयोस्तथैव युग्म तोक्मयोः ॥ ६८ ॥ सूक्ष्मस्य किलिमस्यापि तथैव तलिमेर्मयोः । तिग्माध्यात्मशुष्म धाम्नां शयनीयत्रिसंध्ययोः ॥६६॥ सायेन्द्रियकिशलयखेयद्रुवययोरपि ।
भयद्वापरयोः क्षेत्रसत्रयोरजिरस्य च ॥ १०० ॥ 'शृंगवेरा 'तीराणां पुष्करागारयोरपि । नागरी' त्तरयोः स्फारशूरयोः कदरस्य च ॥ १०१ ॥
४७२
१०
कुन्दर प्रान्तरयोः स्या' दौशीर कुटीरयोः । अपि सिन्दूर मण्डूर शिविराणा " मरस्य च ॥ १०२ ॥ चामरक्रूरदूराणां स्यात्कलेवरवेरयोः । खुरोलूखलपातालयौतवानां दिवस्य च ॥ १०३ ॥ सान्त्वसत्त्वार्त्तवानां च तद्वत्स्यात् किण्वविश्वयोः । तथा दृषस्य कुलिशस्यार्पिशस्यामिषस्य च ॥ १०४॥
द्वाCK २ तुपधाहित्थयोCK ३ गोदा B ४ धाश्नांC ५ भृगCK ६ नीराणां B ७ तरयोः B त्रान्तरयोः B दौसीरCK १० यां गरस्य चB
११ शस्य वृषस्य B