________________
केशवकृतः कल्पद्रुकोशः कर्त'प्रमाय संतापनिवापच्छेदसंज्ञयाः । कवव्यापाद निम्रन्थनिस्तहविशसा अपि ॥३६६॥ वर्द्धप्रमाप प्रमथ प्रवासप्रशमक्षणाः । पुत्रश्च कल्पनिर्यातनिषूदप्रमथास्ततः ॥३७०।। अपासोद्वास निर्वापा नमेभ्यः क्राथमारको। हिंसानिशुम्भः संज्ञप्तिरालम्भः परिवर्जनम् ॥३७॥ विसारश्चापि विसरनिकार निवहा अपि । तदन्निस्तर्हनिर्वापविकारेभ्यो णमित्यपि ॥३७२॥ वधोविनिभ्यां वापः स्याद्विसरः प्रतिघातनम् । निवाहोऽपि स्त्रियां मारिः सर्वगो मरको स्त्रियाम् ॥३७३॥ अपि स्यात्तद्वत्प्रलयो दिष्टान्तोऽप्यत्ययोऽपि च । नाशः त्रियां पञ्चता स्यान्निधनं षणद्वयोः पुनः ॥३७४॥ बहुभिः प्रबले शत्रौ प्रमत्ते सति हिंसनम् । 'धाटी तु धातकं डाकश्चौराणामभिसारके ॥३७॥ स्त्रियां लुण्ठा च लुण्ठिश्च लूषिलू षी च"लुण्ठनम् । भूमिपर्यायलाभार्थः सौप्तिकं रात्रिमारणम् ॥३७६॥
। प्रथम B विप्रन्थ B प्रथम B ४ विवासप्रशस B ५ पायासोवा B निर्वहा Bनिवाहाँ B ७ धारी Bघटी B धाटक RB , लुण्टाच लुण्टिव लपि १. लुण्टनम् ।
* निस्तहणं, निवापणं, वि (नि ?) कारणं चेत्यर्थः ।