________________
केशवकृतः कल्पद्रुकोशः १३१ विशरणं मारणं हिंसा दिष्टान्तः प्रलयो वधः । स्यादाक्रन्दः पिञ्जरम्भौ प्रतिघः परिघः पुनः॥३७७॥ परिसमाविसंभ्योऽपि घातो 'घातस्ततः पुनः । संग्रामभयदा भूमिर्वीराशंसनमित्यपि ॥३७८॥ उत्क्रान्त्यवस्थो मठर उपधूपित इत्यपि । नियमाणस्य यः श्वासः स हराहर उच्यते ॥३७६॥ परासुप्राप्तपञ्चत्वपरतप्रेतसंस्थिताः । अपि प्रमीतस्त्रिष्वेते चित्यचैत्ये तु न द्वयोः ॥३८०॥ चितिः खाटिश्चिता चित्या स्त्रियां ना चूडकः कटः । शिरोहीने कबन्धोऽस्त्री रुण्डो देहे क्रियान्विते ॥३८१॥ स्यात् श्मशानं पितृवनं वीरभूः करवीरकम् । अन्तपर्यायशय्यार्थपर्यायं च शतानकम् ॥३८२॥ रुद्रपर्याय श्राक्रीडे संस्क्रियासक्रिये समे । "शवपर्यायवेश्मार्थ दाहतः सरसोऽर्थकः ॥३८॥ स्त्रियां स्यादुपकार्याथ कुणपः क्षितिवर्द्धनः । पञ्चावस्थः कटस्थालं शवोऽस्त्री प्रग्रहोऽपि च ॥३८४॥ उपग्रहः करमरी ग्राहो वन्दी च बन्धने । प्राणोऽसुरसवः प्राणाः पुंसि भूम्न्येकभाषणे ॥३८५॥
धात R२ संशन RC ३ चित्पश्चैत्यं B. धीरभः B५ शर BK ६ वहितः B कंमरी B