________________
केशवकृतः कल्पद्रुकोशः
तरुणस्तु वयस्थः स्याद्युवोत्पन्नवया श्रथ । प्रवयाः स्थविरो वृद्धो जीना जीर्णो जरन्नपि ॥ ६६ ॥ रोऽपि च यामः स्याद्वर्षीयान्दशमीत्यपि । पितामहाः पितुर्वश्या मातुर्मातामहाश्च ते ॥ ६७ ॥ सर्वेऽमी पितरः पूर्वे पूर्वजा श्रथ बान्धवाः । सगोत्रः स्वजनो ज्ञातिः सगन्धो बन्धुरित्यपि ॥६८॥ सपिण्डश्चापि दायादः सनाभिः स्वेप्यथ स्त्रियाम् । जातिता बन्धुता पुंसि ज्ञातिभावो नपुंसकम् ॥६६॥ ज्ञातेयं देहकर्त्ता तु तातो जनयिता पिता । जन्यो वप्रश्च सविता वप्ता जन्मार्थकारकः ॥१००॥ पितुः पर्यायशब्देभ्यः पित्रर्थः स्यात्पितामहः । पितामहस्य च पिता प्रपितामह इत्यपि ॥१०१॥ मातुर्मातामहाद्येवं जननी तु प्रसूः शिफा ।
जनित्र्यम्बका स्यादक्का मधुमती च सा ॥१०२॥ जनयित्र्यपि माताथ पितुर्माता पितामही । मातुर्मातामहीत्याद्या उन्नेयास्ताः क्रमादथ ॥ १०३ ॥ एकयोक्तया प्रसू मातापितरी" पितरौ च तौ । स्यातां जनयितारी तौ मातरपितरावपि ॥ १०४॥
१ सपिण्डः नपुंसकम्” २ जपे ३ शिका ४ र्माता B
३१