________________
४६ केशवकृतः कल्पद्रुकोशः
अष्ठीलं धारकं मांसपित्तंश्वदयितं पुनः । कर्करो न पुमान्मज्जाऽप्यस्थिसारः षणस्थिजम् ॥२३१॥ वाजं तेजः स्त्रियां शुक्रवर्द्धिनी कौशिकीत्यपि । शुक्रमानन्दजं पुंस्त्वं तेजोवीर्यं च पौरुषम् ॥२३२॥ स्याद्वीजमिन्द्रियं रेतो रोहणं किर्जितम् । पुमानन्नविकारः स्यादपि मज्जारसोरसः ॥२३३॥ शिरसो'स्थि करोढिः स्त्री कपालः कर्परोऽस्त्रियाम् । पृष्ठास्थनिकसेरु स्यात्स्त्रियां क्लीबे सुखंखणः ॥२३४॥ "खट्वाङ्गोपि कसेरुर्ना पर्थं परशुवक्रयः। 'अस्थ्यादौ विषमो देशः स्थपुटं वपुषि स्मृतम् ॥२३५॥ पुनरप्यथ पास्थि स्यात् स्त्रियां पालिका पुनः । कङ्कालस्त्वस्त्रियामस्थिपञ्जरोऽपि द्वयोरथ ॥२३६॥ जीवितज्ञा धरा मन्या तन्तुकी धरणी च सा । स्याच्छिरा धमनिर्नाडी नाडिः षण् संधिबन्धनम् ॥२३७॥ महास्नायुः कण्डरा स्त्री तिस्रस्तासूत्तमा इमाः। इडा वामे तनोर्मध्ये सुषुम्ना पिङ्गला परे ॥२३८॥ इत्यादिकाः शिराभेदा विज्ञेया योगशास्त्रतः । त्वक्त्वचाऽसृग्धरा कृत्तिश्छादिनी रोमभूरपि ।२३६॥ १ स्थिks २ कसेरु ३ सुखव ४ खटागोर ५ परशुःपर्यु ६ अस्थ्या'
अस्था
*शिवखट्वाङ्ग