________________
૨૨૨
केशवकृतः कल्पद्रुकोशः
चरुः पुमान्स्त्रियां नन्दानन्दिशलूर्गलन्तिका । वर्द्धनी करकः पुंसि घटोऽस्त्री कलशो द्वयोः ॥१०२॥ कुम्भश्च कलसेोऽपि स्यात्करीरोऽपि कुटोऽस्त्रियाम् । निपोप्यथ स्त्रियां पारी दोहनी रोहणीति च ॥ १०३ ॥ तुम्बा निलिम्पा क्लोबे स्यान्निपानमपि वा स्त्रियाम् ।
लिञ्जरो मणिश्चापि न द्वयोः स्यादुदञ्चनम् ॥१०४॥ करङ्को नारिकेलस्य कटाहः कुठरो द्वयोः । वर्द्धमानः शरावेऽस्त्री माञ्शाला जिरोष्यथ ॥ १०५ ॥ ऋजीषं स्याहचीषं च क्लीबे स्यात्पिष्टपाककृत् । कंसेोऽस्त्री चषकः पानभाजनेपि स्त्रियां च षण ॥ १०६ ॥ स्थालं पात्रममत्रं स्यात् क्लीवेथापि स्त्रियां करिः । दविदव' कंविरपि दारुहस्तः कडच्छकः ॥१०७॥ तर्दृः स्त्रियां काष्ठलोही शतर्द्धा स्यादथापरा । स्यात् पल्लिका कुन्तलिका दध्यादिच्छेदिनी तु या ॥ १०८ ॥ श्रथ स्त्रियां कुतूः कृत्तेः स्नेहपर्यायभाजनम् ।
* सैवाल्पा कुतुपः पुंसि क्लृप्ता ऽसंस्कृतचर्मणा ॥ १०६॥ संस्कृतेन दृतिः पुंसि खल्लो स्यालूश्च चर्मणा ।
करपात्री चाथ मेथा मन्थः स्यान्मन्थदण्डकः ॥११०॥
१ कुवि B २ शलर्दी KC ३ पीलका KC ४ KC ५ सैव स्थास्कुतुप: B ६ प्रांB ७ स्त्र्यत्कृत B