________________
केशवकृतः कल्पद्रुकोशः १४३ . अस्त्रियां तितउ क्लीबे परीपवनमित्यपि । स्यात्तद्वत्पारिपवनं'पावीरश्चापि पुंस्ययम् ॥३॥ प्रस्थोऽस्त्रियां स्त्रियां पाली पालिश्चापि स्त्रियामथ । स्यात्कटस्त्रिष्वलिञ्जो ना प्रसेवः स्यूत इत्यपि ॥४॥ 'कण्डोलः पिटकः पुंसि स्त्री शाला सूदपाकयोः । स्त्रियां रसवती तत्राध्यक्षः पौरोगवस्त्रिषु ॥६५॥ सूपकारो वल्लवः स्यात्सूदोप्यारालिकः पुनः । गुणश्रीदनिकोथ स्याद्भक्षपर्यायकारके ॥६६॥ श्रापूपिकः कान्दविकः क्लीबेश्मन्तकमित्यपि । उदोध्यानं व धानं च हानं षण चुल्यपि स्त्रियाम् ॥१७॥ तथा चुल्लिरपि ज्ञेया तद्वत्साधिश्रयण्यपि । अन्तिकाथ हसन्ती तु हसन्यङ्गारधानिका ॥८॥ अङ्गारात्पात्री शकटी क्लीबेऽलातं तथोल्मुकम् । तत्सामिज्वलिते काष्ठे सधूमेथ विधूमके ॥६६॥ अङ्गारङ्गालो निर्वाणे कोकिलो लाहकोऽपि च । भ्राष्ट्राम्बरीषौ द्वावस्त्री स्त्रियां कन्दुःस्थितो नले ॥१०॥ घृतादिना क्लेदिनि स्यात्कटाहस्त्रिष्वलिञ्जरः । अस्त्रियां पिठरं कुण्ड क्लीब श्रास्था ल्युखे स्त्रियौ ॥१०१॥
, पाटीरRC २ कडोल:KC ३ कादम्बिक:B ४ पूमान्तक तत्सामीप्यादिपडितद्वयंर पुस्तके नास्ति ६ स्थिते नलेB
५ विभूमेषसधूमके लेदितेB ८ क्युके