________________
१०८
केशवकृतः कल्पद्रुकोशः पृष्ठवंशस्य यन्मांसं स्यादथो दन्तमांसके । क्लीबे'प्रवेष्टक तत्स्यादथ तद्वन्धनेऽपि च ॥१७१॥ अन्दुकः पुंसि निगडो न स्त्रियां शृङ्खलं त्रिषु । पादपाशश्च हिजीरो न स्त्रियां गजबन्धभूः ॥१७२॥ वारिर्वारी च प्राची च प्रारब्धिश्च स्त्रियामिमाः । गात्रबन्धेतु त्रिपदी चैकस्मिन्न परेऽपि च ॥१७३॥ तोत्रं वेण्डकमालानं निर्वाणं वैणुकं पुनः । नालिकाकर्णवेधिन्यामथस्यादङ्कशोऽस्त्रियाम् ॥१७॥ द्वयोः प्मृणिःशृणिरपि स्त्रियां स्यातां मृणी शृणी । अस्त्यष्ठत्वं कुशाग्रं घातमङ्कशवारणम् ॥१७५॥ निषादिनां पादकर्म यातं वीतं नपुंसकम् । कच्या दृष्या वरत्रा स्या दूषा चूष्या कुथ स्त्रिषु ॥१७६॥ प्रवेणिः स्त्री प्रवेणी च परिस्तोमः पुमानयम् । वर्णः षणास्तरणं स्यात् कण्ठबन्धः कलापकः ॥१७७॥ पित्तज्वरः पाकलोस्य कूटपूर्वस्त्रिदोषजः । नासापूर्वस्थूलहस्तं दन्तमूले करीरिका ॥१७८॥ शङ्खः कूटो दन्तमध्यं प्रोहश्चरणपर्वणि । अपस्कारः प्रजवाग्रे नाली नात्रापरे नना ॥१७॥
४ अपरोB
१ प्रवे इत्यक्षरद्वयं न ० पुस्तके २ हिंसीरोंB ३ प्ररब्धिः ५ दूष्याB0_ ६ स्त्रियाम् ७ ज्वरेB ८ अयB. नात्र