________________
केशवकृतः कल्पद्रुकोशः
दुर्वर्णं पुंसि वा रूप्यं रूपं रौप्यं यवीयसम् । तारं लोहं वसुश्रेष्ठं रजतं रुचिरं पुनः || ५४१ ॥ कलधौतं रूपसाध्ये' श्वेतस्येन्दोर्हिमस्य च । कुमुदस्य च हंसस्य पर्याय ब्रह्मवर्द्धनम् ॥५४२ ॥ सूर्यपर्यायिगात्रार्थं ताम्रं शुल्बमुदुम्बरम् ' । * मर्कट म्लेच्छवक्तार्थं वरिष्ठं च कनीयसम् ॥५४३॥ उदुम्बरं च तद्वत्स्यादौदुम्बरमुदुम्बरम् । नेपालिकं त्र्यम्बकं स्याद्रक्तपर्यायवर्णकम् ॥५४४॥ वङ्गं स्यादस्त्रियां रङ्गं पूतिगन्धं हिमस्त्रवम् । त्रपु क्लबे पुंसि वा स्यात्त्रपुषं चीनचिप्पटे ॥५४५॥ नागार्थकं स्यादात्यूषं कुरूप्यं मुखभूषणम् । मधुरश्वेतरूप्यार्थं मृद्वङ्गं गुरुपत्रकम् ॥५४६॥ मालीनकं सिंहलकं कास्तीरं घनजीवने । स्त्रियां त्रासं चाथ शीसको ऽस्त्री हगौषधम् ॥५४७॥ गजं गण्डूपदभवं नागं वत्रे च न स्त्रियाम् । योगीष्टं यवनेष्टं स्यात् कुवङ्गं परिपिष्टकम् ॥५४८ ॥ वप्रं नीरः सुवर्णारिः सीरपत्रकमित्यपि । मृदुकृष्णायसं पक्ष्यं" बन्धकं " तारशुद्धिकृत् ॥५४६ ॥
०
१६३
१ रूप्यB २ गात्रार्थेK ३ मृदुर्षरम् ४ मर्कटेK ५ हिमं सवम् B ६ त्रपुक्लीबे त्रपुषि वा त्रपुचीनोऽपि चिप्पटम् ७ हात्युषB८ घनजीवनम् हशीशको B १० नागवचे नागवधे B ११ यक्ष्य B १२ भधकं K
२५