________________
१६२
केशत्रकृतः कल्पद्रुकोशः
गैरिकं वसु कल्याणं रजतं भर्म कर्बुरम् । चामीकरं जातरूपं चाम्पेयं वित्तमर्जुनम् ॥५३२ ॥ कार्त्तस्वरं लोहवरं महारजतगारुडे ।
पर्यायबीजार्थं शुक्रं जीवनमोजसम् ॥५३३॥ 'नारं दाक्षायणं श्रीमत्कुम्भै' वेणुतटीभवम् । द्रव्यं च स्वापतेयं च रिक्थमृक्थं धनं मघम् ॥ ५३४ || काञ्चनं हिरणं भर्म' गाङ्गेयं शतकुम्भजम् । तपनीयं शातकौम्भमभ्रं कर्बूरमित्यपि ॥ ५३५|| जाम्बूनदं चोरुसारं रुक्मं कार्त्तस्वरं पुनः । द्रविणं afraः श्वात्रं हिरण्यं रक्तमित्यपि ॥ ५३६ ॥ द्यम्नं स्त्रियौ रा रयी ना कोशोर्थो विभवोऽपि च । शोभोजनं" वैणवं च दीप्तं दीप्तकमुज्ज्वलम् ॥३३७॥ कान्तिस्वरं जाम्बवं स्यात्कलधौतमपि द्वयोः । तद्भूमिजं रसोत्थं च' बहुलोहोद्भवं त्रिधा ॥५३८ ॥ अलंकारसुवर्णं स्याच्छृङ्गी शृङ्गिः स्त्रियामुभे । hataru स्मरूप्ये कृताकृते ॥५३६॥
कुप्यं षण तद्वयादन्यदाहतानाहते समे । तारहेम्नी तु संश्लिष्टे घन गोलकमस्त्रियाम् ॥५४० ॥
१ नारंदं दाक्षायणं श्रीमात्कुम्भे २१ वैणेयं B ५ दीप्तकुKC ६ कार्तस्वरंBC ७ रक्तजं च
म्भB ३ भर्म B ४ शोभाञ्जनं च संश्लिष्टंK & घृतं गोलक B