________________
केशवकृतः कल्पद्रुकोशः
स एव शाकटों भारः शतमानं तु पुंसि वा । दशभिर्द्धरणैस्तुल्यमथ कार्षापणः पुनः ॥ ५२३ ॥
पि स्यात्कर्षिकस्तत्र कार्षिके ताम्रिके पणः । पणैश्चतुर्भिः कुडवस्तावद्भिः कुडवैरपि ॥५२४|| प्रस्थ स्त्रियामाढकः स्यात् त्रिषुद्रोणोऽस्त्रियां पुनः । खारी स्त्री षोडशद्रोणैस्ताभिः षोडशभिः पुनः ॥ ५२५ || कलशी दशभिर्मुण्डः परीमाणमिदं स्मृतम् । काकिणिः काकिणी तुल्ये काकिनिः काकिनी समे ५२६ काकणिः काकणीतद्वत्काकनिः काकनीत्यथ । उड्री मण्ड: ' स्त्रियां तूर्या सैवोक्ता दशमानिका ५२७ देशे देशे स्वस्वराज्ये राजभिर्मानकल्पनात् । विशिष्टमविशिष्टं वा ज्ञेयं तत्र तदुक्तिभिः ॥ ५२८ ॥ परिमाणप्रमाणज्ञैस्तु लादण्डो द्वयोर्धंटः । कटकी " पुंसि तत्रत्य' तौल्यभेदास्तु देशजाः ॥ ५२६॥ सेरादिका ये मणान्तास्ते म्लेच्छपरिकल्पिताः । स्वर्णं सुवर्णं कनकं पुरटं निष्कहाटके ॥ ५३०॥ चन्द्रमष्टापदं जाम्बूनदमेते "नवास्त्रियाम् । तपनीयं शातकुम्भं च द्वयोर्हिमहेमनी ॥ ५३१ ॥
१६१
१ उद्मी KC २ जूर्या B ३ मालिका B ४ कटकीB ५ तोलB ६ शेरा B
७ नवा B ८ न द्वयो है ? B