________________
१६४
केशव कृतः कल्पद्रुकोशः
शिरावृत्तं च वङ्गारि वप्रं चापि महाबलम्' । कांस्य सौराष्ट्रकं घोषं कंसीयं ब्रह्मवर्द्धनम् ॥५५०॥ वह्निदीप्त्यर्थ लोहार्थं घोरपुष्पं पवित्रकम् । raj" लोहजं वङ्गं शुल्वजं च प्रकाशकम् ॥५५१॥ घण्टाशब्दं विद्युदर्थात्प्रियाहूमसुराह्वयम्' । कंसोऽस्त्रियां च ताम्रार्द्धमारमस्त्री तु पित्तलम् ॥५५२ ॥ पीतलोहितपर्याय क्षुद्रस्वर्णार्थसिंहले ' ।
६
७
रीतिः स्त्रियां रिरी रीरी न स्त्रियामारकूटकम् ॥ ५५३ ॥ श्रथान्या राजरीतिस्तु ब्राह्मी राज्ञी महेश्वरी । काका तुण्डी च कपिला पिङ्गला लोहसंकरम् ॥ ५५४॥ वर्त्तलोहं नीललोहं वर्त्तकं नालिका स्त्रियाम् । 'कान्तायसमयस्कान्तं कान्तं कृष्णोत्तरं " च तत् ॥५५५॥ महालोहं तच्चतुर्द्धा भ्रामकं चुम्बकं पुनः ।
मुण्डं कृष्णायसं चेति लोहसारं " तथाश्मजम् ॥ ५५६॥ मोहोऽस्त्रियां सारं न स्त्रियां कृमिलोहकम् ।
१२
तीक्ष्णं शस्त्रायसं कालपिण्डं पिण्डायसं शठम् २ ॥५५७॥ श्रायसं निशितं तीव्रं लोहं ख ं च मुण्डनम् ।
वीद्भवं धीनं धीवरं कृष्णमामिषम् ॥ ५५८ ॥
१ वृत ंB २ वनम् B ३ घासीयंB ४ स्वर्णलोहजवङ्गं च शूलवज्रं प्रकाशनम् B ५ स्प्रियार्थB ६ सैंहलेB ७ रिरीरीचB ८ काकतुण्डीBC & कालायस B १० कृष्णेतरं B ११ श्मरम् १२ शटम् B १३ धीरं B