________________
केशवकृतः कल्पद्रुकोशः १६५ प्रायः कालायसे चास्य विकारे तु कुशी स्त्रियाम् । सिंहाणधूर्त' मण्डूर सारणान्यस्य किटके ॥५५६॥ मनःशिला तु कुनटी मनोज्ञा नागजिबिका । नेपाली२ ३रसभेत्ता च मनोगुप्ता च रोचनी ॥५६०॥ करवीरापि कल्याणी शिलारोगः शिलाऽपि सा । सिन्दूरोऽस्त्री " रागरेणुयो रिरजश्च षण् ॥५६१॥ नागार्थाद्गम पर्यायि रक्तार्थं मनालार्थकम् ।। गणेशार्थाद्भषणार्थं संध्यापर्यायि रागि च ॥५६२॥ सौभाग्यमपि शृङ्गारमथ हिङ्गुलमस्त्रियाम् । सुरङ्गकङ्घर रक्तं हिङ्गुलं चूर्णपारदम् ॥५६३॥ रञ्जनं दरदं म्लेच्छं चित्राङ्गं चापि रकम् । ८ बर्बरं 'सुगरं चाथ गैरिकं गिरिमृद्भवम् ॥५६४॥ गवेधुकं पुंसि रक्तधातुरन्यत्सुरक्तकम् । सुवर्ण गैरिकस्वर्णबभ्रुभ्यो धातुरित्यपि ॥५६५॥ संध्याह्नमथ सौराष्ट्री सुजाता सुरमृत्तिका। स्तुत्याकाक्षीतुमृद्वीस्यान्मृत्सा संघोपिमृत्तलम् ॥५६६॥ विडालोऽस्त्री चित्रगन्धो हरितालोऽपि तालकः । चित्राङ्गं पिञ्जरं क्लीबे गौरं च नटमण्डनम् ॥५६७॥
१ पूर्तः २ नैपालीB ३ नेत्रीB ४ रज्जुB ५ र ६ वक्तB ७ पर्यायिB ८ कर्वर ६ सुरतंB १० गौरिका ११ न्मृत्स्नाB १२ मृत्त्वलम् मृन्तलम्।