________________
केशवकृतः कल्पद्रुकोशः ३४३० शिलोच्चयगतास्ते स्युः पादाः प्रत्यन्तपर्वताः। प्राग्भारा दन्तकास्तियंगद्रेर्याता बहिश्च ये ॥२०॥ अधिरूढाधित्यकारेरासन्ना भूरुपत्यका। गिरेः पतत्प्रवाहे स्याज्झरी झरिरुभे स्त्रियौ ॥२१॥ द्वयोरो नि:रो ना स्फटिकः स्फाटिकः पुमान् । नर्यश्मा प्रस्तरो ग्रावा पाषाणश्चोपलोऽस्त्रियाम् ॥२२॥ स्त्रियां धृषद्धृशच्चापि दृशदृषच्छिलापि च । खनिः खानिः खनी खानी स्यास्त्रियामाकरश्च ना ॥२३॥ गुञ्जा स्त्रियां सुवर्णादिजन्मभूर्द्धातुकः पुमान् । शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी ॥२४॥ गैरिकं रक्तधातुः स्याद् गिरिज्वरसमुद्भवम् । गिरिनद्धं गिरिणद्धं गिरिसंबद्धमित्यपि ॥२५॥ .. वनादि मृगपक्ष्यादि धात्वादि सकलं त्रिषु । कल्पद्रो केशवकृते फलिते नाम सत्फलैः ॥२६॥ सिद्धिं गतः प्रकाण्डोऽयं द्वादशः पर्वतादिमः ।
समुद्रः सागरः सिन्धुस्तरिषस्तारिषोऽर्णवः ।। लौहित्यस्तरणिर्धनः पारावारो महाशयः ॥१॥ , समुद्भवःB२ चनादिOK ।