________________
केशवकृतः कल्पद्रुकोशः परिकर्माङ्गसंस्कार प्राचामः स्नानमाप्लवः। स्च्याप्लुतिः स्यादाचमनमभिषेकोऽवगाहनम् ॥३६६॥ श्रवगाहोऽपि चर्चा तु चार्चिक्यं स्थासकोपि च । प्रबोधश्चानुबोधश्च स्याल्लेखेङ्गुलिपत्रयोः ॥३६७॥ यत्तु सर्वोषधिस्नानं तन्मङ्गल्यमलौकिकम् । दिष्टं तु मृत्तिकास्नानमभिषेकस्तु मन्त्रवत् ॥३६८॥ क्लीबे तमालपत्रं स्याच्चित्रकं तिलकोऽस्त्रियाम् । पुनर्विशेषकं क्लीबे शीतलं भोगिवल्लभम् ॥३६६॥ गोशीर्ष चापि मङ्गल्यं तिलपर्णं महाईकम् । सुगन्ध चावनं चास्त्री शीतगन्धोऽपि चन्दनः ॥३७०॥ गन्धाढ्यो गन्धसारोऽपि श्रीखण्डो मलयोद्भवः । सर्पावासश्च पाटीरो वेधकः पुंसि रौहिणः ॥३७१॥ गन्धराजोऽपि भद्रश्रीः स्वयं शुष्क तु सुक्कडिः। वेरं षणाईच्छिन्ने स्याद्विधा काष्ठं तु चान्दनम् ॥३७२॥ वेटा मलयपादाः स्युस्तजं वेटं परे जगुः । निम्ब बिल्वहरिद्रादि तत्संगत्या भवन्ति ते ॥३७३॥ नातिपीतं तु कैरातं कवरं चन्दनं च तत् ।। गन्धकाष्ठं शैलगन्धं किराताभिधवल्लभम् ॥३७४॥
१ मनोचकम् २ विव ३ वा ४ ये